作曲 : 李希炜
Om bhurbhuvaha svha
Tat savitur varenyam
Bhargo devasya dimahi
Dhiyo yonah prachodayat